Declension table of ?jhaṣṭavat

Deva

MasculineSingularDualPlural
Nominativejhaṣṭavān jhaṣṭavantau jhaṣṭavantaḥ
Vocativejhaṣṭavan jhaṣṭavantau jhaṣṭavantaḥ
Accusativejhaṣṭavantam jhaṣṭavantau jhaṣṭavataḥ
Instrumentaljhaṣṭavatā jhaṣṭavadbhyām jhaṣṭavadbhiḥ
Dativejhaṣṭavate jhaṣṭavadbhyām jhaṣṭavadbhyaḥ
Ablativejhaṣṭavataḥ jhaṣṭavadbhyām jhaṣṭavadbhyaḥ
Genitivejhaṣṭavataḥ jhaṣṭavatoḥ jhaṣṭavatām
Locativejhaṣṭavati jhaṣṭavatoḥ jhaṣṭavatsu

Compound jhaṣṭavat -

Adverb -jhaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria