Declension table of ?danvitavat

Deva

MasculineSingularDualPlural
Nominativedanvitavān danvitavantau danvitavantaḥ
Vocativedanvitavan danvitavantau danvitavantaḥ
Accusativedanvitavantam danvitavantau danvitavataḥ
Instrumentaldanvitavatā danvitavadbhyām danvitavadbhiḥ
Dativedanvitavate danvitavadbhyām danvitavadbhyaḥ
Ablativedanvitavataḥ danvitavadbhyām danvitavadbhyaḥ
Genitivedanvitavataḥ danvitavatoḥ danvitavatām
Locativedanvitavati danvitavatoḥ danvitavatsu

Compound danvitavat -

Adverb -danvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria