Declension table of ?jhūta

Deva

MasculineSingularDualPlural
Nominativejhūtaḥ jhūtau jhūtāḥ
Vocativejhūta jhūtau jhūtāḥ
Accusativejhūtam jhūtau jhūtān
Instrumentaljhūtena jhūtābhyām jhūtaiḥ jhūtebhiḥ
Dativejhūtāya jhūtābhyām jhūtebhyaḥ
Ablativejhūtāt jhūtābhyām jhūtebhyaḥ
Genitivejhūtasya jhūtayoḥ jhūtānām
Locativejhūte jhūtayoḥ jhūteṣu

Compound jhūta -

Adverb -jhūtam -jhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria