Declension table of ?jhūṣṭa

Deva

MasculineSingularDualPlural
Nominativejhūṣṭaḥ jhūṣṭau jhūṣṭāḥ
Vocativejhūṣṭa jhūṣṭau jhūṣṭāḥ
Accusativejhūṣṭam jhūṣṭau jhūṣṭān
Instrumentaljhūṣṭena jhūṣṭābhyām jhūṣṭaiḥ jhūṣṭebhiḥ
Dativejhūṣṭāya jhūṣṭābhyām jhūṣṭebhyaḥ
Ablativejhūṣṭāt jhūṣṭābhyām jhūṣṭebhyaḥ
Genitivejhūṣṭasya jhūṣṭayoḥ jhūṣṭānām
Locativejhūṣṭe jhūṣṭayoḥ jhūṣṭeṣu

Compound jhūṣṭa -

Adverb -jhūṣṭam -jhūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria