Declension table of ?bambita

Deva

MasculineSingularDualPlural
Nominativebambitaḥ bambitau bambitāḥ
Vocativebambita bambitau bambitāḥ
Accusativebambitam bambitau bambitān
Instrumentalbambitena bambitābhyām bambitaiḥ bambitebhiḥ
Dativebambitāya bambitābhyām bambitebhyaḥ
Ablativebambitāt bambitābhyām bambitebhyaḥ
Genitivebambitasya bambitayoḥ bambitānām
Locativebambite bambitayoḥ bambiteṣu

Compound bambita -

Adverb -bambitam -bambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria