Declension table of ?jujhvāna

Deva

MasculineSingularDualPlural
Nominativejujhvānaḥ jujhvānau jujhvānāḥ
Vocativejujhvāna jujhvānau jujhvānāḥ
Accusativejujhvānam jujhvānau jujhvānān
Instrumentaljujhvānena jujhvānābhyām jujhvānaiḥ jujhvānebhiḥ
Dativejujhvānāya jujhvānābhyām jujhvānebhyaḥ
Ablativejujhvānāt jujhvānābhyām jujhvānebhyaḥ
Genitivejujhvānasya jujhvānayoḥ jujhvānānām
Locativejujhvāne jujhvānayoḥ jujhvāneṣu

Compound jujhvāna -

Adverb -jujhvānam -jujhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria