Declension table of ?śaśelvas

Deva

MasculineSingularDualPlural
Nominativeśaśelvān śaśelvāṃsau śaśelvāṃsaḥ
Vocativeśaśelvan śaśelvāṃsau śaśelvāṃsaḥ
Accusativeśaśelvāṃsam śaśelvāṃsau śaśeluṣaḥ
Instrumentalśaśeluṣā śaśelvadbhyām śaśelvadbhiḥ
Dativeśaśeluṣe śaśelvadbhyām śaśelvadbhyaḥ
Ablativeśaśeluṣaḥ śaśelvadbhyām śaśelvadbhyaḥ
Genitiveśaśeluṣaḥ śaśeluṣoḥ śaśeluṣām
Locativeśaśeluṣi śaśeluṣoḥ śaśelvatsu

Compound śaśelvat -

Adverb -śaśelvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria