Declension table of ?jajhanvas

Deva

MasculineSingularDualPlural
Nominativejajhanvān jajhanvāṃsau jajhanvāṃsaḥ
Vocativejajhanvan jajhanvāṃsau jajhanvāṃsaḥ
Accusativejajhanvāṃsam jajhanvāṃsau jajhanuṣaḥ
Instrumentaljajhanuṣā jajhanvadbhyām jajhanvadbhiḥ
Dativejajhanuṣe jajhanvadbhyām jajhanvadbhyaḥ
Ablativejajhanuṣaḥ jajhanvadbhyām jajhanvadbhyaḥ
Genitivejajhanuṣaḥ jajhanuṣoḥ jajhanuṣām
Locativejajhanuṣi jajhanuṣoḥ jajhanvatsu

Compound jajhanvat -

Adverb -jajhanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria