Declension table of ?jajhaṣvas

Deva

MasculineSingularDualPlural
Nominativejajhaṣvān jajhaṣvāṃsau jajhaṣvāṃsaḥ
Vocativejajhaṣvan jajhaṣvāṃsau jajhaṣvāṃsaḥ
Accusativejajhaṣvāṃsam jajhaṣvāṃsau jajhaṣuṣaḥ
Instrumentaljajhaṣuṣā jajhaṣvadbhyām jajhaṣvadbhiḥ
Dativejajhaṣuṣe jajhaṣvadbhyām jajhaṣvadbhyaḥ
Ablativejajhaṣuṣaḥ jajhaṣvadbhyām jajhaṣvadbhyaḥ
Genitivejajhaṣuṣaḥ jajhaṣuṣoḥ jajhaṣuṣām
Locativejajhaṣuṣi jajhaṣuṣoḥ jajhaṣvatsu

Compound jajhaṣvat -

Adverb -jajhaṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria