Declension table of ?dadanvvas

Deva

MasculineSingularDualPlural
Nominativedadanvvān dadanvvāṃsau dadanvvāṃsaḥ
Vocativedadanvvan dadanvvāṃsau dadanvvāṃsaḥ
Accusativedadanvvāṃsam dadanvvāṃsau dadanvuṣaḥ
Instrumentaldadanvuṣā dadanvvadbhyām dadanvvadbhiḥ
Dativedadanvuṣe dadanvvadbhyām dadanvvadbhyaḥ
Ablativedadanvuṣaḥ dadanvvadbhyām dadanvvadbhyaḥ
Genitivedadanvuṣaḥ dadanvuṣoḥ dadanvuṣām
Locativedadanvuṣi dadanvuṣoḥ dadanvvatsu

Compound dadanvvat -

Adverb -dadanvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria