Declension table of ?jhotavya

Deva

MasculineSingularDualPlural
Nominativejhotavyaḥ jhotavyau jhotavyāḥ
Vocativejhotavya jhotavyau jhotavyāḥ
Accusativejhotavyam jhotavyau jhotavyān
Instrumentaljhotavyena jhotavyābhyām jhotavyaiḥ jhotavyebhiḥ
Dativejhotavyāya jhotavyābhyām jhotavyebhyaḥ
Ablativejhotavyāt jhotavyābhyām jhotavyebhyaḥ
Genitivejhotavyasya jhotavyayoḥ jhotavyānām
Locativejhotavye jhotavyayoḥ jhotavyeṣu

Compound jhotavya -

Adverb -jhotavyam -jhotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria