Declension table of ?jhamitavya

Deva

MasculineSingularDualPlural
Nominativejhamitavyaḥ jhamitavyau jhamitavyāḥ
Vocativejhamitavya jhamitavyau jhamitavyāḥ
Accusativejhamitavyam jhamitavyau jhamitavyān
Instrumentaljhamitavyena jhamitavyābhyām jhamitavyaiḥ jhamitavyebhiḥ
Dativejhamitavyāya jhamitavyābhyām jhamitavyebhyaḥ
Ablativejhamitavyāt jhamitavyābhyām jhamitavyebhyaḥ
Genitivejhamitavyasya jhamitavyayoḥ jhamitavyānām
Locativejhamitavye jhamitavyayoḥ jhamitavyeṣu

Compound jhamitavya -

Adverb -jhamitavyam -jhamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria