Declension table of ?jhaṣitavya

Deva

MasculineSingularDualPlural
Nominativejhaṣitavyaḥ jhaṣitavyau jhaṣitavyāḥ
Vocativejhaṣitavya jhaṣitavyau jhaṣitavyāḥ
Accusativejhaṣitavyam jhaṣitavyau jhaṣitavyān
Instrumentaljhaṣitavyena jhaṣitavyābhyām jhaṣitavyaiḥ jhaṣitavyebhiḥ
Dativejhaṣitavyāya jhaṣitavyābhyām jhaṣitavyebhyaḥ
Ablativejhaṣitavyāt jhaṣitavyābhyām jhaṣitavyebhyaḥ
Genitivejhaṣitavyasya jhaṣitavyayoḥ jhaṣitavyānām
Locativejhaṣitavye jhaṣitavyayoḥ jhaṣitavyeṣu

Compound jhaṣitavya -

Adverb -jhaṣitavyam -jhaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria