Declension table of ?jhaṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejhaṣaṇīyaḥ jhaṣaṇīyau jhaṣaṇīyāḥ
Vocativejhaṣaṇīya jhaṣaṇīyau jhaṣaṇīyāḥ
Accusativejhaṣaṇīyam jhaṣaṇīyau jhaṣaṇīyān
Instrumentaljhaṣaṇīyena jhaṣaṇīyābhyām jhaṣaṇīyaiḥ jhaṣaṇīyebhiḥ
Dativejhaṣaṇīyāya jhaṣaṇīyābhyām jhaṣaṇīyebhyaḥ
Ablativejhaṣaṇīyāt jhaṣaṇīyābhyām jhaṣaṇīyebhyaḥ
Genitivejhaṣaṇīyasya jhaṣaṇīyayoḥ jhaṣaṇīyānām
Locativejhaṣaṇīye jhaṣaṇīyayoḥ jhaṣaṇīyeṣu

Compound jhaṣaṇīya -

Adverb -jhaṣaṇīyam -jhaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria