Declension table of ?harītavya

Deva

MasculineSingularDualPlural
Nominativeharītavyaḥ harītavyau harītavyāḥ
Vocativeharītavya harītavyau harītavyāḥ
Accusativeharītavyam harītavyau harītavyān
Instrumentalharītavyena harītavyābhyām harītavyaiḥ harītavyebhiḥ
Dativeharītavyāya harītavyābhyām harītavyebhyaḥ
Ablativeharītavyāt harītavyābhyām harītavyebhyaḥ
Genitiveharītavyasya harītavyayoḥ harītavyānām
Locativeharītavye harītavyayoḥ harītavyeṣu

Compound harītavya -

Adverb -harītavyam -harītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria