Declension table of ?sayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesayiṣyamāṇaḥ sayiṣyamāṇau sayiṣyamāṇāḥ
Vocativesayiṣyamāṇa sayiṣyamāṇau sayiṣyamāṇāḥ
Accusativesayiṣyamāṇam sayiṣyamāṇau sayiṣyamāṇān
Instrumentalsayiṣyamāṇena sayiṣyamāṇābhyām sayiṣyamāṇaiḥ sayiṣyamāṇebhiḥ
Dativesayiṣyamāṇāya sayiṣyamāṇābhyām sayiṣyamāṇebhyaḥ
Ablativesayiṣyamāṇāt sayiṣyamāṇābhyām sayiṣyamāṇebhyaḥ
Genitivesayiṣyamāṇasya sayiṣyamāṇayoḥ sayiṣyamāṇānām
Locativesayiṣyamāṇe sayiṣyamāṇayoḥ sayiṣyamāṇeṣu

Compound sayiṣyamāṇa -

Adverb -sayiṣyamāṇam -sayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria