Declension table of ?jhūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejhūṣiṣyamāṇaḥ jhūṣiṣyamāṇau jhūṣiṣyamāṇāḥ
Vocativejhūṣiṣyamāṇa jhūṣiṣyamāṇau jhūṣiṣyamāṇāḥ
Accusativejhūṣiṣyamāṇam jhūṣiṣyamāṇau jhūṣiṣyamāṇān
Instrumentaljhūṣiṣyamāṇena jhūṣiṣyamāṇābhyām jhūṣiṣyamāṇaiḥ jhūṣiṣyamāṇebhiḥ
Dativejhūṣiṣyamāṇāya jhūṣiṣyamāṇābhyām jhūṣiṣyamāṇebhyaḥ
Ablativejhūṣiṣyamāṇāt jhūṣiṣyamāṇābhyām jhūṣiṣyamāṇebhyaḥ
Genitivejhūṣiṣyamāṇasya jhūṣiṣyamāṇayoḥ jhūṣiṣyamāṇānām
Locativejhūṣiṣyamāṇe jhūṣiṣyamāṇayoḥ jhūṣiṣyamāṇeṣu

Compound jhūṣiṣyamāṇa -

Adverb -jhūṣiṣyamāṇam -jhūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria