Declension table of ?dambhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedambhiṣyamāṇaḥ dambhiṣyamāṇau dambhiṣyamāṇāḥ
Vocativedambhiṣyamāṇa dambhiṣyamāṇau dambhiṣyamāṇāḥ
Accusativedambhiṣyamāṇam dambhiṣyamāṇau dambhiṣyamāṇān
Instrumentaldambhiṣyamāṇena dambhiṣyamāṇābhyām dambhiṣyamāṇaiḥ dambhiṣyamāṇebhiḥ
Dativedambhiṣyamāṇāya dambhiṣyamāṇābhyām dambhiṣyamāṇebhyaḥ
Ablativedambhiṣyamāṇāt dambhiṣyamāṇābhyām dambhiṣyamāṇebhyaḥ
Genitivedambhiṣyamāṇasya dambhiṣyamāṇayoḥ dambhiṣyamāṇānām
Locativedambhiṣyamāṇe dambhiṣyamāṇayoḥ dambhiṣyamāṇeṣu

Compound dambhiṣyamāṇa -

Adverb -dambhiṣyamāṇam -dambhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria