Declension table of ?puṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṃsayiṣyan puṃsayiṣyantau puṃsayiṣyantaḥ
Vocativepuṃsayiṣyan puṃsayiṣyantau puṃsayiṣyantaḥ
Accusativepuṃsayiṣyantam puṃsayiṣyantau puṃsayiṣyataḥ
Instrumentalpuṃsayiṣyatā puṃsayiṣyadbhyām puṃsayiṣyadbhiḥ
Dativepuṃsayiṣyate puṃsayiṣyadbhyām puṃsayiṣyadbhyaḥ
Ablativepuṃsayiṣyataḥ puṃsayiṣyadbhyām puṃsayiṣyadbhyaḥ
Genitivepuṃsayiṣyataḥ puṃsayiṣyatoḥ puṃsayiṣyatām
Locativepuṃsayiṣyati puṃsayiṣyatoḥ puṃsayiṣyatsu

Compound puṃsayiṣyat -

Adverb -puṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria