Declension table of ?poṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativepoṇayiṣyan poṇayiṣyantau poṇayiṣyantaḥ
Vocativepoṇayiṣyan poṇayiṣyantau poṇayiṣyantaḥ
Accusativepoṇayiṣyantam poṇayiṣyantau poṇayiṣyataḥ
Instrumentalpoṇayiṣyatā poṇayiṣyadbhyām poṇayiṣyadbhiḥ
Dativepoṇayiṣyate poṇayiṣyadbhyām poṇayiṣyadbhyaḥ
Ablativepoṇayiṣyataḥ poṇayiṣyadbhyām poṇayiṣyadbhyaḥ
Genitivepoṇayiṣyataḥ poṇayiṣyatoḥ poṇayiṣyatām
Locativepoṇayiṣyati poṇayiṣyatoḥ poṇayiṣyatsu

Compound poṇayiṣyat -

Adverb -poṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria