Declension table of ?jhaṣiṣyat

Deva

MasculineSingularDualPlural
Nominativejhaṣiṣyan jhaṣiṣyantau jhaṣiṣyantaḥ
Vocativejhaṣiṣyan jhaṣiṣyantau jhaṣiṣyantaḥ
Accusativejhaṣiṣyantam jhaṣiṣyantau jhaṣiṣyataḥ
Instrumentaljhaṣiṣyatā jhaṣiṣyadbhyām jhaṣiṣyadbhiḥ
Dativejhaṣiṣyate jhaṣiṣyadbhyām jhaṣiṣyadbhyaḥ
Ablativejhaṣiṣyataḥ jhaṣiṣyadbhyām jhaṣiṣyadbhyaḥ
Genitivejhaṣiṣyataḥ jhaṣiṣyatoḥ jhaṣiṣyatām
Locativejhaṣiṣyati jhaṣiṣyatoḥ jhaṣiṣyatsu

Compound jhaṣiṣyat -

Adverb -jhaṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria