Declension table of ?heḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeheḍiṣyan heḍiṣyantau heḍiṣyantaḥ
Vocativeheḍiṣyan heḍiṣyantau heḍiṣyantaḥ
Accusativeheḍiṣyantam heḍiṣyantau heḍiṣyataḥ
Instrumentalheḍiṣyatā heḍiṣyadbhyām heḍiṣyadbhiḥ
Dativeheḍiṣyate heḍiṣyadbhyām heḍiṣyadbhyaḥ
Ablativeheḍiṣyataḥ heḍiṣyadbhyām heḍiṣyadbhyaḥ
Genitiveheḍiṣyataḥ heḍiṣyatoḥ heḍiṣyatām
Locativeheḍiṣyati heḍiṣyatoḥ heḍiṣyatsu

Compound heḍiṣyat -

Adverb -heḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria