Declension table of ?dyoṣyat

Deva

MasculineSingularDualPlural
Nominativedyoṣyan dyoṣyantau dyoṣyantaḥ
Vocativedyoṣyan dyoṣyantau dyoṣyantaḥ
Accusativedyoṣyantam dyoṣyantau dyoṣyataḥ
Instrumentaldyoṣyatā dyoṣyadbhyām dyoṣyadbhiḥ
Dativedyoṣyate dyoṣyadbhyām dyoṣyadbhyaḥ
Ablativedyoṣyataḥ dyoṣyadbhyām dyoṣyadbhyaḥ
Genitivedyoṣyataḥ dyoṣyatoḥ dyoṣyatām
Locativedyoṣyati dyoṣyatoḥ dyoṣyatsu

Compound dyoṣyat -

Adverb -dyoṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria