Declension table of ?danviṣyat

Deva

MasculineSingularDualPlural
Nominativedanviṣyan danviṣyantau danviṣyantaḥ
Vocativedanviṣyan danviṣyantau danviṣyantaḥ
Accusativedanviṣyantam danviṣyantau danviṣyataḥ
Instrumentaldanviṣyatā danviṣyadbhyām danviṣyadbhiḥ
Dativedanviṣyate danviṣyadbhyām danviṣyadbhyaḥ
Ablativedanviṣyataḥ danviṣyadbhyām danviṣyadbhyaḥ
Genitivedanviṣyataḥ danviṣyatoḥ danviṣyatām
Locativedanviṣyati danviṣyatoḥ danviṣyatsu

Compound danviṣyat -

Adverb -danviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria