Declension table of ?jhūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhūṣyamāṇā jhūṣyamāṇe jhūṣyamāṇāḥ
Vocativejhūṣyamāṇe jhūṣyamāṇe jhūṣyamāṇāḥ
Accusativejhūṣyamāṇām jhūṣyamāṇe jhūṣyamāṇāḥ
Instrumentaljhūṣyamāṇayā jhūṣyamāṇābhyām jhūṣyamāṇābhiḥ
Dativejhūṣyamāṇāyai jhūṣyamāṇābhyām jhūṣyamāṇābhyaḥ
Ablativejhūṣyamāṇāyāḥ jhūṣyamāṇābhyām jhūṣyamāṇābhyaḥ
Genitivejhūṣyamāṇāyāḥ jhūṣyamāṇayoḥ jhūṣyamāṇānām
Locativejhūṣyamāṇāyām jhūṣyamāṇayoḥ jhūṣyamāṇāsu

Adverb -jhūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria