Declension table of ?puṇḍamānā

Deva

FeminineSingularDualPlural
Nominativepuṇḍamānā puṇḍamāne puṇḍamānāḥ
Vocativepuṇḍamāne puṇḍamāne puṇḍamānāḥ
Accusativepuṇḍamānām puṇḍamāne puṇḍamānāḥ
Instrumentalpuṇḍamānayā puṇḍamānābhyām puṇḍamānābhiḥ
Dativepuṇḍamānāyai puṇḍamānābhyām puṇḍamānābhyaḥ
Ablativepuṇḍamānāyāḥ puṇḍamānābhyām puṇḍamānābhyaḥ
Genitivepuṇḍamānāyāḥ puṇḍamānayoḥ puṇḍamānānām
Locativepuṇḍamānāyām puṇḍamānayoḥ puṇḍamānāsu

Adverb -puṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria