Declension table of ?bambamānā

Deva

FeminineSingularDualPlural
Nominativebambamānā bambamāne bambamānāḥ
Vocativebambamāne bambamāne bambamānāḥ
Accusativebambamānām bambamāne bambamānāḥ
Instrumentalbambamānayā bambamānābhyām bambamānābhiḥ
Dativebambamānāyai bambamānābhyām bambamānābhyaḥ
Ablativebambamānāyāḥ bambamānābhyām bambamānābhyaḥ
Genitivebambamānāyāḥ bambamānayoḥ bambamānānām
Locativebambamānāyām bambamānayoḥ bambamānāsu

Adverb -bambamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria