Declension table of ?sanantī

Deva

FeminineSingularDualPlural
Nominativesanantī sanantyau sanantyaḥ
Vocativesananti sanantyau sanantyaḥ
Accusativesanantīm sanantyau sanantīḥ
Instrumentalsanantyā sanantībhyām sanantībhiḥ
Dativesanantyai sanantībhyām sanantībhyaḥ
Ablativesanantyāḥ sanantībhyām sanantībhyaḥ
Genitivesanantyāḥ sanantyoḥ sanantīnām
Locativesanantyām sanantyoḥ sanantīṣu

Compound sananti - sanantī -

Adverb -sananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria