Declension table of ?kṣamyantī

Deva

FeminineSingularDualPlural
Nominativekṣamyantī kṣamyantyau kṣamyantyaḥ
Vocativekṣamyanti kṣamyantyau kṣamyantyaḥ
Accusativekṣamyantīm kṣamyantyau kṣamyantīḥ
Instrumentalkṣamyantyā kṣamyantībhyām kṣamyantībhiḥ
Dativekṣamyantyai kṣamyantībhyām kṣamyantībhyaḥ
Ablativekṣamyantyāḥ kṣamyantībhyām kṣamyantībhyaḥ
Genitivekṣamyantyāḥ kṣamyantyoḥ kṣamyantīnām
Locativekṣamyantyām kṣamyantyoḥ kṣamyantīṣu

Compound kṣamyanti - kṣamyantī -

Adverb -kṣamyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria