Declension table of ?heṭantī

Deva

FeminineSingularDualPlural
Nominativeheṭantī heṭantyau heṭantyaḥ
Vocativeheṭanti heṭantyau heṭantyaḥ
Accusativeheṭantīm heṭantyau heṭantīḥ
Instrumentalheṭantyā heṭantībhyām heṭantībhiḥ
Dativeheṭantyai heṭantībhyām heṭantībhyaḥ
Ablativeheṭantyāḥ heṭantībhyām heṭantībhyaḥ
Genitiveheṭantyāḥ heṭantyoḥ heṭantīnām
Locativeheṭantyām heṭantyoḥ heṭantīṣu

Compound heṭanti - heṭantī -

Adverb -heṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria