Declension table of ?bambantī

Deva

FeminineSingularDualPlural
Nominativebambantī bambantyau bambantyaḥ
Vocativebambanti bambantyau bambantyaḥ
Accusativebambantīm bambantyau bambantīḥ
Instrumentalbambantyā bambantībhyām bambantībhiḥ
Dativebambantyai bambantībhyām bambantībhyaḥ
Ablativebambantyāḥ bambantībhyām bambantībhyaḥ
Genitivebambantyāḥ bambantyoḥ bambantīnām
Locativebambantyām bambantyoḥ bambantīṣu

Compound bambanti - bambantī -

Adverb -bambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria