Declension table of ?jhūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativejhūṣṭavatī jhūṣṭavatyau jhūṣṭavatyaḥ
Vocativejhūṣṭavati jhūṣṭavatyau jhūṣṭavatyaḥ
Accusativejhūṣṭavatīm jhūṣṭavatyau jhūṣṭavatīḥ
Instrumentaljhūṣṭavatyā jhūṣṭavatībhyām jhūṣṭavatībhiḥ
Dativejhūṣṭavatyai jhūṣṭavatībhyām jhūṣṭavatībhyaḥ
Ablativejhūṣṭavatyāḥ jhūṣṭavatībhyām jhūṣṭavatībhyaḥ
Genitivejhūṣṭavatyāḥ jhūṣṭavatyoḥ jhūṣṭavatīnām
Locativejhūṣṭavatyām jhūṣṭavatyoḥ jhūṣṭavatīṣu

Compound jhūṣṭavati - jhūṣṭavatī -

Adverb -jhūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria