Declension table of ?jhaṣṭavatī

Deva

FeminineSingularDualPlural
Nominativejhaṣṭavatī jhaṣṭavatyau jhaṣṭavatyaḥ
Vocativejhaṣṭavati jhaṣṭavatyau jhaṣṭavatyaḥ
Accusativejhaṣṭavatīm jhaṣṭavatyau jhaṣṭavatīḥ
Instrumentaljhaṣṭavatyā jhaṣṭavatībhyām jhaṣṭavatībhiḥ
Dativejhaṣṭavatyai jhaṣṭavatībhyām jhaṣṭavatībhyaḥ
Ablativejhaṣṭavatyāḥ jhaṣṭavatībhyām jhaṣṭavatībhyaḥ
Genitivejhaṣṭavatyāḥ jhaṣṭavatyoḥ jhaṣṭavatīnām
Locativejhaṣṭavatyām jhaṣṭavatyoḥ jhaṣṭavatīṣu

Compound jhaṣṭavati - jhaṣṭavatī -

Adverb -jhaṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria