Declension table of ?bambitavatī

Deva

FeminineSingularDualPlural
Nominativebambitavatī bambitavatyau bambitavatyaḥ
Vocativebambitavati bambitavatyau bambitavatyaḥ
Accusativebambitavatīm bambitavatyau bambitavatīḥ
Instrumentalbambitavatyā bambitavatībhyām bambitavatībhiḥ
Dativebambitavatyai bambitavatībhyām bambitavatībhyaḥ
Ablativebambitavatyāḥ bambitavatībhyām bambitavatībhyaḥ
Genitivebambitavatyāḥ bambitavatyoḥ bambitavatīnām
Locativebambitavatyām bambitavatyoḥ bambitavatīṣu

Compound bambitavati - bambitavatī -

Adverb -bambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria