Declension table of ?balitavatī

Deva

FeminineSingularDualPlural
Nominativebalitavatī balitavatyau balitavatyaḥ
Vocativebalitavati balitavatyau balitavatyaḥ
Accusativebalitavatīm balitavatyau balitavatīḥ
Instrumentalbalitavatyā balitavatībhyām balitavatībhiḥ
Dativebalitavatyai balitavatībhyām balitavatībhyaḥ
Ablativebalitavatyāḥ balitavatībhyām balitavatībhyaḥ
Genitivebalitavatyāḥ balitavatyoḥ balitavatīnām
Locativebalitavatyām balitavatyoḥ balitavatīṣu

Compound balitavati - balitavatī -

Adverb -balitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria