Declension table of ?śeltā

Deva

FeminineSingularDualPlural
Nominativeśeltā śelte śeltāḥ
Vocativeśelte śelte śeltāḥ
Accusativeśeltām śelte śeltāḥ
Instrumentalśeltayā śeltābhyām śeltābhiḥ
Dativeśeltāyai śeltābhyām śeltābhyaḥ
Ablativeśeltāyāḥ śeltābhyām śeltābhyaḥ
Genitiveśeltāyāḥ śeltayoḥ śeltānām
Locativeśeltāyām śeltayoḥ śeltāsu

Adverb -śeltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria