Declension table of ?jhūṣṭā

Deva

FeminineSingularDualPlural
Nominativejhūṣṭā jhūṣṭe jhūṣṭāḥ
Vocativejhūṣṭe jhūṣṭe jhūṣṭāḥ
Accusativejhūṣṭām jhūṣṭe jhūṣṭāḥ
Instrumentaljhūṣṭayā jhūṣṭābhyām jhūṣṭābhiḥ
Dativejhūṣṭāyai jhūṣṭābhyām jhūṣṭābhyaḥ
Ablativejhūṣṭāyāḥ jhūṣṭābhyām jhūṣṭābhyaḥ
Genitivejhūṣṭāyāḥ jhūṣṭayoḥ jhūṣṭānām
Locativejhūṣṭāyām jhūṣṭayoḥ jhūṣṭāsu

Adverb -jhūṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria