Declension table of ?danvitā

Deva

FeminineSingularDualPlural
Nominativedanvitā danvite danvitāḥ
Vocativedanvite danvite danvitāḥ
Accusativedanvitām danvite danvitāḥ
Instrumentaldanvitayā danvitābhyām danvitābhiḥ
Dativedanvitāyai danvitābhyām danvitābhyaḥ
Ablativedanvitāyāḥ danvitābhyām danvitābhyaḥ
Genitivedanvitāyāḥ danvitayoḥ danvitānām
Locativedanvitāyām danvitayoḥ danvitāsu

Adverb -danvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria