Declension table of ?śaśelānā

Deva

FeminineSingularDualPlural
Nominativeśaśelānā śaśelāne śaśelānāḥ
Vocativeśaśelāne śaśelāne śaśelānāḥ
Accusativeśaśelānām śaśelāne śaśelānāḥ
Instrumentalśaśelānayā śaśelānābhyām śaśelānābhiḥ
Dativeśaśelānāyai śaśelānābhyām śaśelānābhyaḥ
Ablativeśaśelānāyāḥ śaśelānābhyām śaśelānābhyaḥ
Genitiveśaśelānāyāḥ śaśelānayoḥ śaśelānānām
Locativeśaśelānāyām śaśelānayoḥ śaśelānāsu

Adverb -śaśelānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria