Declension table of ?pupuṇḍānā

Deva

FeminineSingularDualPlural
Nominativepupuṇḍānā pupuṇḍāne pupuṇḍānāḥ
Vocativepupuṇḍāne pupuṇḍāne pupuṇḍānāḥ
Accusativepupuṇḍānām pupuṇḍāne pupuṇḍānāḥ
Instrumentalpupuṇḍānayā pupuṇḍānābhyām pupuṇḍānābhiḥ
Dativepupuṇḍānāyai pupuṇḍānābhyām pupuṇḍānābhyaḥ
Ablativepupuṇḍānāyāḥ pupuṇḍānābhyām pupuṇḍānābhyaḥ
Genitivepupuṇḍānāyāḥ pupuṇḍānayoḥ pupuṇḍānānām
Locativepupuṇḍānāyām pupuṇḍānayoḥ pupuṇḍānāsu

Adverb -pupuṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria