Declension table of ?jujhūṣāṇā

Deva

FeminineSingularDualPlural
Nominativejujhūṣāṇā jujhūṣāṇe jujhūṣāṇāḥ
Vocativejujhūṣāṇe jujhūṣāṇe jujhūṣāṇāḥ
Accusativejujhūṣāṇām jujhūṣāṇe jujhūṣāṇāḥ
Instrumentaljujhūṣāṇayā jujhūṣāṇābhyām jujhūṣāṇābhiḥ
Dativejujhūṣāṇāyai jujhūṣāṇābhyām jujhūṣāṇābhyaḥ
Ablativejujhūṣāṇāyāḥ jujhūṣāṇābhyām jujhūṣāṇābhyaḥ
Genitivejujhūṣāṇāyāḥ jujhūṣāṇayoḥ jujhūṣāṇānām
Locativejujhūṣāṇāyām jujhūṣāṇayoḥ jujhūṣāṇāsu

Adverb -jujhūṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria