Declension table of ?jajhaṣāṇā

Deva

FeminineSingularDualPlural
Nominativejajhaṣāṇā jajhaṣāṇe jajhaṣāṇāḥ
Vocativejajhaṣāṇe jajhaṣāṇe jajhaṣāṇāḥ
Accusativejajhaṣāṇām jajhaṣāṇe jajhaṣāṇāḥ
Instrumentaljajhaṣāṇayā jajhaṣāṇābhyām jajhaṣāṇābhiḥ
Dativejajhaṣāṇāyai jajhaṣāṇābhyām jajhaṣāṇābhyaḥ
Ablativejajhaṣāṇāyāḥ jajhaṣāṇābhyām jajhaṣāṇābhyaḥ
Genitivejajhaṣāṇāyāḥ jajhaṣāṇayoḥ jajhaṣāṇānām
Locativejajhaṣāṇāyām jajhaṣāṇayoḥ jajhaṣāṇāsu

Adverb -jajhaṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria