Declension table of ?jujhūṣī

Deva

FeminineSingularDualPlural
Nominativejujhūṣī jujhūṣyau jujhūṣyaḥ
Vocativejujhūṣi jujhūṣyau jujhūṣyaḥ
Accusativejujhūṣīm jujhūṣyau jujhūṣīḥ
Instrumentaljujhūṣyā jujhūṣībhyām jujhūṣībhiḥ
Dativejujhūṣyai jujhūṣībhyām jujhūṣībhyaḥ
Ablativejujhūṣyāḥ jujhūṣībhyām jujhūṣībhyaḥ
Genitivejujhūṣyāḥ jujhūṣyoḥ jujhūṣīṇām
Locativejujhūṣyām jujhūṣyoḥ jujhūṣīṣu

Compound jujhūṣi - jujhūṣī -

Adverb -jujhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria