Declension table of ?śraṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśraṇiṣyamāṇā śraṇiṣyamāṇe śraṇiṣyamāṇāḥ
Vocativeśraṇiṣyamāṇe śraṇiṣyamāṇe śraṇiṣyamāṇāḥ
Accusativeśraṇiṣyamāṇām śraṇiṣyamāṇe śraṇiṣyamāṇāḥ
Instrumentalśraṇiṣyamāṇayā śraṇiṣyamāṇābhyām śraṇiṣyamāṇābhiḥ
Dativeśraṇiṣyamāṇāyai śraṇiṣyamāṇābhyām śraṇiṣyamāṇābhyaḥ
Ablativeśraṇiṣyamāṇāyāḥ śraṇiṣyamāṇābhyām śraṇiṣyamāṇābhyaḥ
Genitiveśraṇiṣyamāṇāyāḥ śraṇiṣyamāṇayoḥ śraṇiṣyamāṇānām
Locativeśraṇiṣyamāṇāyām śraṇiṣyamāṇayoḥ śraṇiṣyamāṇāsu

Adverb -śraṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria