Declension table of ?puṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṇḍiṣyamāṇā puṇḍiṣyamāṇe puṇḍiṣyamāṇāḥ
Vocativepuṇḍiṣyamāṇe puṇḍiṣyamāṇe puṇḍiṣyamāṇāḥ
Accusativepuṇḍiṣyamāṇām puṇḍiṣyamāṇe puṇḍiṣyamāṇāḥ
Instrumentalpuṇḍiṣyamāṇayā puṇḍiṣyamāṇābhyām puṇḍiṣyamāṇābhiḥ
Dativepuṇḍiṣyamāṇāyai puṇḍiṣyamāṇābhyām puṇḍiṣyamāṇābhyaḥ
Ablativepuṇḍiṣyamāṇāyāḥ puṇḍiṣyamāṇābhyām puṇḍiṣyamāṇābhyaḥ
Genitivepuṇḍiṣyamāṇāyāḥ puṇḍiṣyamāṇayoḥ puṇḍiṣyamāṇānām
Locativepuṇḍiṣyamāṇāyām puṇḍiṣyamāṇayoḥ puṇḍiṣyamāṇāsu

Adverb -puṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria