Declension table of ?pochiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepochiṣyamāṇā pochiṣyamāṇe pochiṣyamāṇāḥ
Vocativepochiṣyamāṇe pochiṣyamāṇe pochiṣyamāṇāḥ
Accusativepochiṣyamāṇām pochiṣyamāṇe pochiṣyamāṇāḥ
Instrumentalpochiṣyamāṇayā pochiṣyamāṇābhyām pochiṣyamāṇābhiḥ
Dativepochiṣyamāṇāyai pochiṣyamāṇābhyām pochiṣyamāṇābhyaḥ
Ablativepochiṣyamāṇāyāḥ pochiṣyamāṇābhyām pochiṣyamāṇābhyaḥ
Genitivepochiṣyamāṇāyāḥ pochiṣyamāṇayoḥ pochiṣyamāṇānām
Locativepochiṣyamāṇāyām pochiṣyamāṇayoḥ pochiṣyamāṇāsu

Adverb -pochiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria