Declension table of ?kṣampiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣampiṣyamāṇā kṣampiṣyamāṇe kṣampiṣyamāṇāḥ
Vocativekṣampiṣyamāṇe kṣampiṣyamāṇe kṣampiṣyamāṇāḥ
Accusativekṣampiṣyamāṇām kṣampiṣyamāṇe kṣampiṣyamāṇāḥ
Instrumentalkṣampiṣyamāṇayā kṣampiṣyamāṇābhyām kṣampiṣyamāṇābhiḥ
Dativekṣampiṣyamāṇāyai kṣampiṣyamāṇābhyām kṣampiṣyamāṇābhyaḥ
Ablativekṣampiṣyamāṇāyāḥ kṣampiṣyamāṇābhyām kṣampiṣyamāṇābhyaḥ
Genitivekṣampiṣyamāṇāyāḥ kṣampiṣyamāṇayoḥ kṣampiṣyamāṇānām
Locativekṣampiṣyamāṇāyām kṣampiṣyamāṇayoḥ kṣampiṣyamāṇāsu

Adverb -kṣampiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria