Declension table of ?jhūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhūṣiṣyamāṇā jhūṣiṣyamāṇe jhūṣiṣyamāṇāḥ
Vocativejhūṣiṣyamāṇe jhūṣiṣyamāṇe jhūṣiṣyamāṇāḥ
Accusativejhūṣiṣyamāṇām jhūṣiṣyamāṇe jhūṣiṣyamāṇāḥ
Instrumentaljhūṣiṣyamāṇayā jhūṣiṣyamāṇābhyām jhūṣiṣyamāṇābhiḥ
Dativejhūṣiṣyamāṇāyai jhūṣiṣyamāṇābhyām jhūṣiṣyamāṇābhyaḥ
Ablativejhūṣiṣyamāṇāyāḥ jhūṣiṣyamāṇābhyām jhūṣiṣyamāṇābhyaḥ
Genitivejhūṣiṣyamāṇāyāḥ jhūṣiṣyamāṇayoḥ jhūṣiṣyamāṇānām
Locativejhūṣiṣyamāṇāyām jhūṣiṣyamāṇayoḥ jhūṣiṣyamāṇāsu

Adverb -jhūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria