Declension table of ?jhamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhamiṣyamāṇā jhamiṣyamāṇe jhamiṣyamāṇāḥ
Vocativejhamiṣyamāṇe jhamiṣyamāṇe jhamiṣyamāṇāḥ
Accusativejhamiṣyamāṇām jhamiṣyamāṇe jhamiṣyamāṇāḥ
Instrumentaljhamiṣyamāṇayā jhamiṣyamāṇābhyām jhamiṣyamāṇābhiḥ
Dativejhamiṣyamāṇāyai jhamiṣyamāṇābhyām jhamiṣyamāṇābhyaḥ
Ablativejhamiṣyamāṇāyāḥ jhamiṣyamāṇābhyām jhamiṣyamāṇābhyaḥ
Genitivejhamiṣyamāṇāyāḥ jhamiṣyamāṇayoḥ jhamiṣyamāṇānām
Locativejhamiṣyamāṇāyām jhamiṣyamāṇayoḥ jhamiṣyamāṇāsu

Adverb -jhamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria