Declension table of ?heṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeheṣiṣyamāṇā heṣiṣyamāṇe heṣiṣyamāṇāḥ
Vocativeheṣiṣyamāṇe heṣiṣyamāṇe heṣiṣyamāṇāḥ
Accusativeheṣiṣyamāṇām heṣiṣyamāṇe heṣiṣyamāṇāḥ
Instrumentalheṣiṣyamāṇayā heṣiṣyamāṇābhyām heṣiṣyamāṇābhiḥ
Dativeheṣiṣyamāṇāyai heṣiṣyamāṇābhyām heṣiṣyamāṇābhyaḥ
Ablativeheṣiṣyamāṇāyāḥ heṣiṣyamāṇābhyām heṣiṣyamāṇābhyaḥ
Genitiveheṣiṣyamāṇāyāḥ heṣiṣyamāṇayoḥ heṣiṣyamāṇānām
Locativeheṣiṣyamāṇāyām heṣiṣyamāṇayoḥ heṣiṣyamāṇāsu

Adverb -heṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria